A 1032-6 Śabdabhedaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1032/6
Title: Śabdabhedaprakāśa
Dimensions: 25 x 9.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date: ŚS 1661
Acc No.: NAK 4/735
Remarks:

Reel No. A 1032

Inventory No. 58691

Title Śabdabhedaprakāśaḥ

Remarks

Author Puruṣottamadeva

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 9.7 cm

Binding Hole(s)

Folios 3

Lines per Page 10

Foliation figures on the verso, in the left hand margin under the abbreviation śa. bhe. and in the right hand margin under the word rāmaḥ

Scribe Śrīsatyadharma Śarmā

Date of Copying ŚS 1661

Place of Copying Gorṣānagarī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/735

Manuscript Features

Excerpts

«Beginning»


prabodham ādhātum aśābdikānāṃ

kṛpām upetyāpi satāṃ kavīnāṃ |

kṛto mayā rūpam avāpya śabda-

bhedaprakāśo ʼkhilavāṅmayārthaḥ || 1 ||


vivvādagāram āgāram apagām āpagām api |

arātim ārātim atho †ama āma† prakīrttitaḥ | 2 |


bhaved amarṣa āmarṣo aṃkuro ʼkuṃra eva ca |

aṃtarikṣam aṃtarīkṣam agastyo ʼgstir eva ca || 3 || (fol. 1v1–3)


«End»


etau madhyaṭavargīyau vaiḍūryamaṇiśādvalau ||

tālavyamadhyo viśada urdhvaśabdo ‥kāravān || 50 ||


yavānyāṃ ca bhavānyāṃ ca śrāvaṇe māsi madhyavaḥ(!) ||

śaphe khuraṃ kavargīyaṃ kṣakāraś cakṣur †aprake† || 51 ||


nāpi tasyopakaraṇe kaṣasaṃyoga iṣyate ||

avyayā na vyayaṃ rātrau doṣā śabdaḥ pracakṣate || 52 ||


prāyo bhaveyuḥ pracuraprayogāḥ prāmāṇikodāharaṇe pratīcīḥ ||

rūpādibhedeṣu vicāraṇeṣu vicakṣaṇe niścayatām upaiti || 53 ||


kvacin mātrākṛto bhedaḥ kvacid varṇakṛto ʼtra ca ||

kvacid arthāṃtarollekhāc chabdānāṃ rūḍhitaḥ kvacit || 54 ||


jāgartti tasyaiṣa manaḥ saroje

sa eva śabdārthavivarttaneśaḥ ||

nijaprayogārpitakāmacāraḥ

paraprayogārthaviśāradaś ca || 55 || (fol. 3v1–6)


«Colophon»


iti puruṣottamadevakṛtaḥ śabdabhedaḥ prakāśaḥ samāptaḥ || || || || śrīśāke 1661 māse caitradina 24 gate tithau 6 vāre 7 nakṣatre 5 likhitaṃ śrīsatyadharaśarmaṇā sudhiyo gorṣānagaryāṃ dharmanadyās taṭe || || śubham || ||


ānaṃdo naṃdakaś caiva sā śubhāsubhagas tathā |

catvāro vadanaṃ proktā brahmamūrtti⌠r⌡ upeṃdriyaḥ || 1 ||


hīnavaṃśadurācāram asatyaṃ guruniṃdakaṃ |

dṛṣṭvā krodham ahaṃkāraṃ vidyādānaṃ vivarjayet || 2 ||


anyāyenārjitaṃ dravyaṃ daśavarṣāṇi tiṣṭhati |

athavā ṣoḍaśe varṣe samūlaṃ ca vinaśyati || 3 || (fol. 3v6–10)

Microfilm Details

Reel No. A 1032/6

Date of Filming 31-10-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-0-2012

Bibliography