A 1031-9 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1031/9
Title: Amarakoṣa
Dimensions: 26.3 x 12.1 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date: ŚS 1740
Acc No.: NAK 5/4208
Remarks: kāṇḍa 3; =A 324/3?


Reel No. A 1031-9 Inventory No. 2287

Reel No. A 1031/9

Title Amarakoṣa, kāṇḍa 3

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 26.3 x 12.1 cm

Folios 41

Lines per Folio 9

Foliation figures in both margins of verso

Date of Copying ŚS 1740 vaiśākhaśukla 12

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-4208

Used for edition No

Manuscript Features:

The text is already complete on the 40th folio. The scribe begins to copy Kirātārjunīya on the 41st folio but soon retires from it.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || sāṃbasadāśivāya namaḥ || ||

śrīgurubhyo namaḥ || śrīsarasvatyai namaḥ || ||

viśeṣyanighnaiḥ saṃkīrṇair nānārthair avyayair api||

liṅgādisaṃgrahair vargāḥ sāmānye vargasaṃśrayāḥ || 1 ||

strīdārādyair yad viśeṣyaṃ yādṛśaiḥ prastutaṃ padaiḥ ||

guṇadravyakriyāśabdās tathā syus tasya bhedakāḥ || 2 || etc. (1r)

End

ṣaṭsaṃjñakās triṣu samā yuṣmad asmat tiṅ avyayaṃ || 

param virodhe śeṣan tu jñeyaṃ śiṣṭaprayogataḥ ||

padmāni bodhayaty arka(!) kāvyāni kurute kaviḥ || 5 ||

tatsaurabhaṃ nabhasvaṃtaḥ || khaṃtas(!) tanvīṃtidguṇān(!) || 6 ||

iti liṅgādisaṃgrahavargaḥ || || (40v)

Colophon

ity amarasiṃhakṛtau nāmaligānuśāsane(!) ||

kāṇḍas tṛtīyaḥ sāmānyaḥ sāṃga eṣa samarthinaḥ(!) || 

iti tṛtīyakāṇḍaḥ samātpa || 1 ||

idaṃ pustakaṃ vīśvanāthabhaṭa loṭe yāṃce ase ||

śrīkāsyāṃ likhitaṃ śake 1740 vikramanāmasaṃvatsare vaiśākhaśukladvādaśi || 7 ||

(40v)

Microfilm Details

Reel No. A 1031/9

Date of Filming 30-10-85

Exposures 43

Used Copy Kathmandu

Type of Film Positive

Remarks = A 324/3?

Catalogued by DA

Date 07-01-2003

Bibliography