A 103-8 Sundarītāpanyupaniṣad(?)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 103/8
Title: Sundarītāpanyupaniṣad(?)
Dimensions: 28 x 12 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4673
Remarks:


Reel No. A 103-8 Inventory No. 72598

Title Sundarītāpanīyopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 28.0 x 12.0 cm

Folios 13

Lines per Folio 9

Foliation figures in the upper left-hnd and lower right-hand margin of the verso beneath the marginl title: suṃ.tā. andguruḥ

Date of Copying NS 975

Place of Deposit NAK

Accession No. 5/4673

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

glauṃ śrīṃ sundaryyai namaḥ || ||

oṃ athitasminnanaṃtare bhagavān prājāpatyaṃ vaiṣṇa(2)vaṃ vilayakāraṇarūpam ādityaṃ parābhidhābhagavatyevam ādisatya, oṃ 3 bhūr bhuvaḥ svarom 3 trīṇi (3) svargabhūpātālāni tripurāṇī hairaṃvātmakena hrīṃkāreṇa hṛllekhāparābhidhā bhagavatī tripu(4)rāvasāne trinilaye vilaye dhāmni mahasā ghoreṇa vyāptāni saiveyaṃ bhagavatī tripureti yā pa(5)ṭhyate (fol. 1v1–5)

End

trimātrā medhākhyā kalātrayam aspaṃdaḥ pratiṣṭhākalayā puru(3)ṣādikālāṃtena tatva (!) ṣāṭkena puraḥ ṣaṭkaṃ rāgapaṃcakaṃ vidyāmiyaṃti kalākāleṣu pratyekaṃ dvaya dva(4)yam ityekaviṃśatyā bhuvane ha iti || ❁ || (fol. 13r2–4)

Colophon

ityātharvaṇīye sundarītāpinīye ṣaṣṭhopaniṣat (5) 6 ||

śubham astu sarvajagatām || || saṃvat 975 sāla miti vaiśākha vadi 14 roje 1 likhitaṃ || (fol. 13r4–5)

Microfilm Details

Reel No. A 103/8

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-07-2005

Bibliography