A 1029-3 Anantavratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/3
Title: Anantavratakathā
Dimensions: 27.6 x 9.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 934
Acc No.: NAK 5/5687
Remarks:


Reel No. A 1029-3

Inventory No.: 9990

Title Anantavratakathā

Remarks assigned to Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.6 x 9.3 cm

Folios 4

Lines per Folio 10–11

Foliation figures in left-hand margin of the verso

Date of Copying SAM 934

Place of Deposit NAK

Accession No. 5/5687

Manuscript Features

At the first exposure is dated 932 bhādra śudi caturdaśī 14 śrī umānāthano śrī śaṃbhunātha śrī uttamottamajāj samucaya sakaliṃ śrī anantavratakkathā svayā (!) julo \ and at the ending is saṃvat 934

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

oṃ namao bhagavate a[[na]]ntāya ||

suta uvāca ||

araṇye varntamānas te paṇḍavā duḥkhakarṣitāḥ |

kṛṣṇaṃ dṛṣṭvā mahātmānaṃ praṇipatya yathākramaṃ

dharmarāja uvācedaṃ kṛṣnaṃ (!) trailokyavanditaṃ

yudhiṣṭhira uvāca

ahaṃ duḥkhī kathaṃ jāto bhātṛbhiḥ parivāritaḥ

kathaṃ mukttir vadāsmākam anantāduḥkhasāgarāt |

śrīkṛṣṇa uvāca

anantavratam astyantyat sarvapāpaharaṃ śubhaṃ

sarvakāmaphalan nṛṇāṃ strīṇāṃ caiva yudhiṣṭhira (fol. 1v1–3)

End

varṣaikena tadāpnoti kṛtvāsaṃkhyānakaṃ vrataṃ

anantavratadharmeṇa samyak cirṇena pāṇḍava

prāpyase mahatīṃ sidhdiṃ bhuktimuktisukhāni ca

etat te kathitaṃ sarvaṃ vratānām uttamaṃ vrataṃ

yat kṛtvā sarvapāpebhyo mucyate nātra saṃśāya

yepi śṛṇvaṃti satataṃ vācyamānaṃ kathānakaṃ

sarvapāpaviśuddhās te te yānti paramāṃgatiṃ || 125 || (fol. 4v7–9)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhaiṣṭhirasaṃvāde anantavrataḥkathā (!) samāptā śrīanantaprīti astu samvat 934 śāubham astu sarvadā kalyānaṃ (!) iti śubham || (fol. 4v9–10)

Microfilm Details

Reel No. A 1029/3

Date of Filming 07-08-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-07-2003

Bibliography