A 1029-34 Mahālakṣmīvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/34
Title: Mahālakṣamīkathā
Dimensions: 25.5 x 9.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/5678
Remarks:

Reel No. A 1029/34

Inventory No. 32872

Title Mahālakṣmīvratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Text Features The traditional vows to Lakṣmī from Bhādra śukla aṣṭamī to Āśvina kṣṇa aṣṭamī, together with an illustrative tale.

Manuscript Details

Script Devanagari

Material complete

State paper

Size 25.5 x 9.5 cm

Binding Hole

Folios 9

Lines per Folio 9

Foliation figures in both margins of the verso side and marginal title is . la. at the first and last folio.

Scribe naṃdarā dadhīca raghunāthasuta laṣitaṃ

Date of Copying SAM (VS) 1835

Place of Deposit NAK

Accession No. 5/5678

Manuscript Features

First folio is twice filmed in which explained about tithi nirṇaya to worship Mahālakṣmī quoting from Skandapurāṇa and Candraprakāśasmṛti.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || yudhiṣṭhira uvāca ||

svasthānalābhaputrāyuḥ sarvaiśvaryasukhapradaṃ
vratam ekaṃ samācakṣva vicārya puruṣottamaḥ || 1 ||

śrīkṛṣṇa uvāca ||

durvāravṛttadaiteya parivyāpte triviṣṭape
etad eva kṛtasy ādau devendraḥ prāha nāradaṃ || 2 ||

tasya śrutvā tato vākyaṃ sa muniḥ pratyabhāṣataḥ ||

nārada uvāca ||

puraṃdara purā pūrvaṃ puram āsīt suśobhanam || 3 ||
ratnagarbhābhavad bhūmir yatra ratnāḍya (!) bhūdharaiḥ ||

putrāṃganā janāpāṃga bhaṃgāloka[na] samyakaiḥ || 3 || (fol. 1v1–5)

End

śrīkṛṣṇa uvāca

vratam idam atha cakre nāradenopadiṣṭaṃ
surapatir api yasmād vāṃchitārthaṃ sa lebhe
tvam api kuru tathaitvad dharmasūnoyathāsyād
abhimataphalasiddhi putrapautrādi vṛddhiḥ || 136 || (fol. 9v1–3)

Colophon

iti śrībhaviṣyottarapurāṇe mahālakṣmīkathā samāptā || śrīmāhālakṣmyai namaḥ ||
saṃvat 1835 āśvinakṛṇam ekādaśyaṃ (!) 11 budhavāsare ||
idaṃ pustakaṃ naṃdarā dadhīca raghunāthasuta laṣitaṃ (!) ||
śubhaṃ bhavatu || śrī ||    || śrī ||    || śrī || śrī (fol. 9v4–5)

Microfilm Details

Reel No. A 1029/34

Date of Filming 09-08-1985

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 341/1

Catalogued by JU/MS

Date 30-07-2003