A 1029-1 Anantavratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/1
Title: Anantavratakathā
Dimensions: 16.8 x 11.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5686
Remarks: as Bhaviṣyottarapurāṇa; B 272/25


Reel No. A 1029-1

Inventory No.: 9991

Title Anantavratakathā

Remarks assigned to Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.8 x 11.1cm

Folios 12

Lines per Folio 11–12

Foliation figures in the lower left-hand and upper right-hand margin of the verso under the abbreviation a. ka.

Place of Deposit NAK

Accession No. 5/5686

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

anaṃtavratakathā ||

sūta uvāca

purā tu jānhavī (!) tīre dharmo dharmaparāyaṇaḥ ||

jarāsaṃdhavadhārthāya rājasūyam apākramat || 1 ||

kṛṣṇena saha dharmosau bhīmārjunasamanvitaḥ ||

yajñaśālāṃ prakurvīta nānāratnopaśobhitāṃ || 2 ||

muktāphalasamāyuktāṃ mahendrālayasannibhāṃ ||

yajñārthaṃ bhūpatīn sarvān samāhūya prayatnataḥ || 3 || (fol. 1v1–6)

End

et (!) pavitram ākhyānaṃ śṛṇvaṃti śraddhayāśritāḥ ||

kīrtiyaṃti (!) ca ye doṣān (!) mukttā yāṃti parāṃgatiṃ || 144 ||

etat śṛṇvaṃti satataṃ ye paṭhaṃti (!) ca mānavāḥ ||

te sarve pāpanirmuktā yāsyaṃti paramāṃgatiṃ || 145 ||

yaś cāpi kurute bhaktyā nārī vā punuṣo (!) pi vā ||

bhuktā (!) bhogān yathākāmaṃ ante sāyujyatāṃ brajet || 146 || (fol. 12v6–10)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhiṣṭḥirasaṃvāde śrīmad anaṃtavratakathā samāptā (!) || (fol. 12v10–11)

Microfilm Details

Reel No. A 1029/1

Date of Filming 07-08-1985

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks =B 272/25

Catalogued by JU\MS

Date 17-07-2003

Bibliography