A 1026-25 Hāsyārṇavaprahasana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1026/25
Title: Hāsyārṇavaprahasana
Dimensions: 26 x 11.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: ŚS 1720
Acc No.:
Remarks:


Reel No. A 1026-25

Inventory No.: 23631

Reel No.: A 1026/25

Title Hāsyārṇavaprahasana

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26 x 11.7 cm

Folios 21

Lines per Folio 10

Foliation figures in the both margin of the verso

Date of Copying Śāke 1720

Place of Deposit NAK

Accession No. 5/3906

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ ||

svedspandita sāndra candanacayaṃ daurballibandhaśramād

ūrddhvaśvāsapariskhalat smara kathaṃ saṃdaṣṭadantacchadaṃ ||

śītkārāṃci[[ta]] locanaṃ sapulakaṃ brānta bhrunṛtyutkaraṃ

pārvvatyāsurataṃ mude rasavatām āstāṃ mṛḍānīpateḥ ||

apica ||

svarbhānuḥ suravartmanānusarati grāmābhilāpādaśā

vindor idumukhigraseta kim uta bhrāntyā bhavatyāmukham ||

itthaṃ nātha girā nabhor pitadṛśo vaktre bhavānyā bhṛśaṃ,

māninyāḥ kṛtacumbanas trinayaḥ stādiṣṭasiddhyai satām || (fol.1v1–5)

End

labdheyaṃ yuvatī jagajjanadṛśām ānandabhūmir bhaśaṃ

dhūrttānāṃ viṣayaṃ prapaṃcyarabhasāt prāśca hṛtprītayaḥ ||

saṃpraty udbhaṭasaṃvarāri samaraṃ nānā nakhāstrāṃkitaṃ

gatvā keli gatvā keligṛhaṃ vidhātum adhikaṃ vāṃchāvarī varddhate || 9 ||

(fol. 21r5–7)

Colophon

|| iti niṣkrāntāḥ sarvve || || iti hāsyārṇnavanāma prahasanaṃ saṃpūrṇaṃ śubham || || || || || śrīśāke 1720 likhitam idaṃ [pu]stakaṃ śubham || || śrīrāmāya namaḥ || śrīrāmaḥ || (fol. 21r7–9)

Microfilm Details

Reel No.:A 1026/25

Date of Filming 16-06-1985

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-02-2004

Bibliography