A 1026-14 Nalacaritranāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1026/14
Title: Nalacaritranāṭaka
Dimensions: 29 x 14.8 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Hindi
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/941
Remarks:


Reel No. A 1026-14 Inventory No. 45404

Title Nalacaritranāṭaka

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material paper loose

State completed

Size 29.0x 14.8 cm

Folios 74

Lines per Folio 11

Foliation figures in the right-hand margin on the verso.

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 4/941

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ oṁ namo nṛtyanāthāya || ||

tatrā, dau nāndī ślokaḥ ||

maulau yasya vibhāti pi(2)ṅgalajaṭāmule ca mandākinī,

(cūtpā)lepita pañcavaktramamalaṃ netratrayorbhāmi(3)taṃ |

sarppādhīśakṛto pavīta lalitaṃ śārdulaṃ carmmāmbaraṃ,

vande tāṇḍavanāyakaṃ [[śaśidharaṃ]] sura(4)guruṃ śailendrajāvallabhaṃ || || (fol. 1:1-4)

sutrokti, āryya, viditameva, bhuvatyā(fol. 2r1)

śrīśrīśrīsveṣṭadevatā prītikāmanayā,

sakala sāmanta, cuḍāmaṇi marīci,

mañjarī nī(2)rājita, caranapallava,

nepālabhumaṇḍalā'khaṇḍalaṃ,

śrīśrījayabhupatīndra malladevana,

sva(3)tanaya śrīśrīrājakumārasyopanaya mahotsava,

yajñanimantrita, deśadeśāntarā'gata(4) lokānurañjanārthaṃ nalacaritropākhyāna nāmanāṭakamabhinetu mahamādiṣṭo'smi(5) || || (fols. 2v10-2r5)

su(fol. 2r7)trokti, rājavarṇṇanā me ||

māru dhanāśrī || co ||

rājamukuṭamaṇikirananirājita sata(8)ta bhavāni hāya |

orrasami vanijajana pratipālaka, dalaśane hṛdaya juḍāya ||

nṛ(9)pavara || dhru ||

bhupatīndra nṛpa, paṇḍitajana kṛpa, jasujaśa jagata bakhāna ||

niyakula(10) kamala prabodha divasa kara, nayavidasuguṇa nidhāna ||

saranadrasura manobhavasu(fol. 2v1)ndara ripugaṇa bhīmasumāna ||

mahimaṇḍala ākhaṇḍala avataru, nṛpa jaśaguṇa ni(2)dhi bhāna ||

me pu 3 ||

he priyatame śrīśrījayabhūpatīndra malladeva, mahārāja, ehanavi(3) kāha || ||

(fols. 2r6-2v3)

natyokti, deśavarṇṇanā me ||

āsāvari || e ||

surapura(6)sundara prathita madhyapura,

tribhuvanajananī nivāse ||

surasubha ganaṇa, rasika nāga(7)rajana,

sakaruṇa svargganasahāsa ||

bhuya bhajana mana lāvasacivagaṇa,

ramaśivadana vi(8)dhubhāsa ||

vedapurāṇasmṛtiraya budhajana,

ahanisi karaya virāsa ||

savatarugañjana(9)jānirverigana,

hṛriṃdañmāna tarāse ||

pura guṇanidhi bhana, vidhinivāraṇa

bhupa(10)ti nṛpavara āsa || ||

he prāṇa vallava, śrīmadhyapura deśaka mahimā etādṛśa ||

me pu 4 || (fol. 2v5-10)

sutrana, he priyetame atavya(fol. 3r3)ra śrīśrībhupatīndra malladeva mahārājāka ājñāña nalacaritra nāṭakābhinaya, karaya(4) jāyava calu || ||

iti prathamāṅkaḥ || || (fol. 12v11)

iti śrīna(fol. 24v8)lacaritranāmanāṭaka dvitīyāṅka || ||

iti śrīnalacaritranāma nāṭake, tṛtīyāṅka || || || || (fol. 40v11)

iti śrīnalacaritra, nāmanāṭake, catuthoṅka || || (fol. 55v5)

End

śrīśrījaya bhūpatīndra mallava, mahārājādhirājasya saputra(fol. 74:9)sya saptāṃga, rājya vṛddhirastu ||

sarvvatathāstu || ||

pañcama ārati || rā ||

i jarājaradhi apāra(10) || ||

me pu 28 || lu 25 || || (fol. 74,ll.8-10)

Colophon

iti śrīśrījayabhūpatīndra malladeva mahārājādhirā vira(11)citaṃ

nalacaritanāmanāṭake pañcamoṅka ||

śubhamastu || ||

śloka 1600 || ||(12)

samvat … vadi 2 roja 2 śrīsiva rājopādhyāle banāyāko pustakamiṭaṃ bhuyāt || ❁ || (fol. 74:10-12)

Microfilm Details

Reel No. A 1026/14

Date of Filming 16-06-1985

Exposures 75

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 18-06-2004

Bibliography