A 102-23 Mahābhārata and Sanatsujātīyabhāṣya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 102/23
Title: Mahābhārata and Sanatsujātīyabhāṣya
Dimensions: 33.0 x 16.0 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/3174
Remarks:


Reel No. A 102/23

Inventory No. New

Title Mahābhārata and Sanatsujātīyabhāṣya

Remarks

Author Vyāsa and Śaṅkarabhagavān

Subject Vedāntadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 16.0 cm

Binding Hole(s)

Folios 37

Lines per Folio 11–12

Foliation figures on the verso, in the left hand margin under the abbreviation sa.bhāṣya and in the right hand margin under the word hariḥ

Scribe

Date of Copying ŚS 1778

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3174

Manuscript Features

double exposure of 1r.

figures 10 is also written in the right hand margin on the verso

triple exposures of 14v–15r

the missing folios are 28, 34

Excerpts

«Beginning of the root text»


vaiśaṃpāyana uvāca


tato rājā dhṛtarāṣṭro manīṣī

saṃpūjya vākyaṃ vudure ritaṃ(!) ta

sanatsujātaṃ rahite mahātmā

papra[c]cha buddhiṃ paramāṃ bubhūṣan 1


tadaivāha


dhṛtarāṣṭra uvāca


sanatsujāta yad idaṃ śṛṇomi

mṛtyur hi nāstīti tavopadiṣṭam

devāsurā cācaran bramacaryam

amṛtvev etat kataran nu satyam 2 (fol. 1v6–7, 1v12–2r1)


«Beginning of the commentary»


śrīḥ atha sanatsujātabhāṣyaṃ likhyate


namaḥ puṃse purāṇāya pūrṇānandāya viṣṇave

nirastanikhiladhvāṃtatejase viśvahetave 1


nama ācāryebhyo brahmavidbhyaḥ sanatsujātavivaraṇaṃ saṃkṣepato brahmajijñāsūnāṃ

sukhāvabodhāyārabhyate svataś citsadānandādvitīyabrahmātmasvarūpo ppātmāsvāśrayayā

svaviṣayayā svāvidyayā svānubhavagamyayāsvābhāsyāyā

svābhāvikacitsadānaṃdādvitīyabrahmātmasvabhāvāt pracyuto ʼnātmani dehādāv ātmabhāvam

āpanno ʼ prāptāśeṣapuruṣārthaḥ prāptāśeṣānartha avidyākāmakarmaparikalpotair eva sādhanair

iṣṭaprāptim aniṣṭaparihṛtiḥ cākāṃkṣal laukikavaidikasādhanair anuṣṭhitair api paramapuruṣārthaṃ

mokṣākhyam alabhamāno makarādibhir iva rāgadveṣādibhir itas tata ākṛṣyamāṇaḥ (fol. 1r1–6)


«End of the root text»


ātmaiva sthānaṃ mama janyacātmācc

otaḥ proto [ʼ]ham ajarapratiṣṭhitaḥ

ajaś caro divārātram ataṃdrito [ʼhaṃ

jñātvā vai kavir āste ʼpramattaḥ 30


aṇor aṇīyān sumanāḥ sarvabhūtesv avasthitaḥ

pitaraṃ sarvabhūtānāṃ puṣkaro nihitaṃ viduḥ 31 (fol. 36v11–12)


«End of the commentary»


tathā ca śrutiḥ teṣām anubhavaṃ darśayati tad dhaitat paśyann ṛṣir vāmadevaḥ pratipeda duti(!)

bṛhadāraṇayake tatsāmagāyann āsta iti taittirīyake sāmagavānena svānubhavo darśititaḥ ātmanaḥ

kṛtārthatvadyotanārthaṃ tathā chṃdogye [ʼ]pi ta(!) lakāre ca aham annam ityādinā viduṣaś cānubhavo

darśitaḥ tatraite ślokā bhavaṃti nityaśuddhabuddhamuktasvabhāvam īśānam ātmanā bhāvayan

ṣaḍiṃdriyāṇi sanniyamya niścalaḥ asti vastucidghanaṃ jagatprasūtikāraṇam anaś caraṃtaṃ

tadudbvhavaṃ jagatamonudaṃ ca yat


tatpadaikavācakaṃ sadāmṛtaṃ niraṃjanaṃ

cittavṛttidṛksukhaṃ tad asmy ahaṃ tad asmy aham iti 31 (fol. 37v9–13)


«Colophon of the root text»


iti śrīmahābhārate śatasāhastryāṃ saṃhitāyām udyogaparvaṇi sanatsujātīye caturtho [ʼ]dhyāyaḥ (fol. 37v4–5)


«Colophon of the commentary»


iti śrīśaṅkarabhagavatkṛtau sanatsujātīyabhāṣye caturtho ʼdhyāyaḥ samāptaḥ śrīśāke 1778

jyeṣṭhakṛṣaṇaṃ 10 likhotam idaṃ bālakakṛṣṇaśarmaṇā (fol. 37r13–14)

Microfilm Details

Reel No. A 102/23

Date of Filming none

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 29-12-2011

Bibliography