A 1012-5 Varāhapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1012/5
Title: Varāhapurāṇa
Dimensions: 50.3 x 9.1 cm x 297 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 816
Acc No.: NAK 6/882
Remarks: up to? Gokarṇamāhātmya; G 245/3


Reel No. A 1012-5

Inventory No.: 85253

Title Varāhapurāṇa

Remarks

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 50.3 x 9.1 cm

Folios 297

Lines per Folio 8

Foliation figures in the right margin of verso

Scribe Vaṃśīdharaśarman

Date of Copying NS 816 mārgaśukla 6 ravivāra

Place of Copying Bhaktapura

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-882

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || oṃ namo bhagavate vāsudevāya ||

daṃṣṭrāgreṇoddhṛtā gaur udadhiparivṛtā parvvatair nnimnagābhi

stokaṃ mṛtpiṃḍavat prāg bṛhaduruvapuṣānaṃtarūpeṇa yena |

so yaṃ kaṃsāsurārir muranarakadaśāsyāṃtakṛt sarvvasaṃsthaḥ

kṛṣṇo viṣṇuḥ sureśo nudatu mama ripūn ādidevo varāhaḥ || ||

sūta uvāca ||

yasmin kāle kṣitiḥ pūrvvaṃ varāhavapuṣā tu sā |

uddhṛtā vibhunā śaktyā, papraccha parameśvaraṃ || ||

dharaṇy uvāca ||

kasya kalpe bhavān eva māṃ samuddharate vibho |

na cāhaṃ veda te sūtiṃ nādiṃ sarggaṃ ca keśava | … (fol. 1v1–3)

End

yasyedaṃ tiṣṭhate gehe likhitaṃ pūjyate sadā |

tasya nārāyaṇo deva svayaṃ tiṣṭhati dhāriṇi |

yaś caitac chṛṇuyād bhaktyā nairantaryeṇa mānavaḥ |

śrutvā tu pūjayec chāstraṃ yathāviṣṇuṃ sanātanaṃ |

gaṃdhapuṣpais tathā vastraiḥ brāhmaṇānāṃ ca tarpaṇaiḥ |

yathāśaktyā nṛpo grāmaiḥ pūjayec ca vasuṃdhare |

śrutvā tu pūjayed yas tu purāṇaṃ niyataḥ śuciḥ |

sarvvapāpavinirmukto viṣṇusāyujyatāṃ vrajet ||

namas tasmai varāhāya, līlayoddharate mahīṃ |

khuramadhyagato yasya meruḥ khanakhanāyate || (fol. 296v3–5)

Colophon

iti śrīmahāvarāhapurāṇe ādikṛtakṛtānte bhagavacchāstre prāgitihāse nepālamāhātmye gokarṇṇamāhātmyaṃ nāma samāptaṃ || samāptaṃ varāhapurāṇam iti || 204 || || śrīkṛṣṇāya namaḥ || varāhamūrttaye mahāpuruṣāya || || bhagavataś caraṇābjayugaṃ harer bhramarabhṛṅgasurāsurasevitaṃ |

dvijaüpāsyavarāhapurānakaṃ samalikhad bhavatīti vināśakaṃ || ||

abde svādaśudhāṃśukuṃjaramite naipālike maṃjule,

mārge māsi site raveś ca divase ṣaṣṭhyāṃ tithau śrīhareḥ |

nānābhāvarasānvitaṃ sulalitaṃ vaiśiṣṭyam ālekhanaṃ

tūrṇṇaṃ pūrṇṇam adarbhra(!)dharmmaruciraṃ tantraṃ varāhaṃ gataṃ || ❖ ||

śrīrāmacandrāya namaḥ || rāmaḥ ||

ādarśadoṣān mativibhramād vā, śuddhetaraṃ yal likhitaṃ mayātra |

tatsarvvamāryyaiḥ pariśodhanīyaṃ, prāyena muhyanti hi ye likhanti ||

❖ oṃ namo bhagavate mahāpuruṣāya kṛṣṇāya bhaktajanamānasanivāsāya śrīrāmacandrāya namaḥ || bhaktagrāme śrī vaṃśīdharaśarmmaṇā likhitam adaḥ pustakam iti svārthena || (fols. 296v5–297r2)

Microfilm Details

Reel No. A 1012/5

Date of Filming 16-5-85

Exposures 297

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 18-02-2003

Bibliography