A 10-5(1) Vṛṣasārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 10/5
Title: Vṛṣasārasaṅgraha
Dimensions: 55 x 5.5 cm x 74 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1261
Remarks: A 1081/4

Reel No. A 10-5

Inventory No. 89213

Title Vṛṣasārasaṃgraha

Remarks This is one section of the Śivadharmamahāśāstra.

Subject Purāṇa

Language Sanskrit

Reference Shastri ?, Bendal ?

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged at margins

Size 55 x 5.5 cm

Binding Hole 2

Folios 74

Lines per Folio 5

Foliation letters in the left and figures in the right margins of verso

Place of Deposit NAK

Accession No. 1-1261

Used for edition no

Manuscript Features

Excerpts

Beginning

[oṃ] (na)maḥ śivāya ||

parvateṣu śubhe ramye himavante mahīdhare |

oṣadhībhir abhicchinne nānādrumasamāku〇le ||

devagandharvacarite siddhacāraṇasevite |

nānāvihaṅgasaṃghuṣṭe siṃhaśārdūlanādite ||

divyasūtrasamākīrṇṇe maṇividruma〇śobhite |

yatraḥ(!) prabhavate gaṅgā śītatoyā mahānadī ||

yatra śṛṅgāni dṛśyante rūpya<ref name="ftn1">Cut in microfilm</ref>

śobhamānāni dṛśyante yojaneṣu bahūṣv api ||

yatra devāni vasati tryambakas saṃśitavrataḥ |

umayā sa〇hito devo brahmaṇyo brahmaṇa (!) priyaḥ || (fol. 119v1–2)

End

navame kalkirājas tu mlecchānām antakārakaḥ |

daśame matsyarūpeṇa aṣṭapādopalabdhakaḥ |〇

brāhmaṇā⟪o⟫ nāvamantavyās trailokyasthitihetavaḥ ||

taiḥ pūjitais surā sarve pūjitās tu na saṃśayaḥ |

viṣṇor api prabhutvena śā〇pānugrahakārakāḥ ||

taiś ca tuṣṭair bhavet svargo narakas tadviparyayāt |

tasmāt tu brāhmaṇā mūlā<ref name="ftn2">Cut in microfilm</ref> raṇādiṣu ||

jñānamūlāḥ kriyāḥ sarvā phalamūlābhiyojitāḥ |

etat te kathitan devi kim anyac chrotum icchasīti || ○ || (fol. 146v3–4)

Colophon

-

Microfilm Details

Reel No. A10/5

Used Copy Berlin

Type of Film negative

Remarks Microfilm is defective, cut in right side.

Catalogued by DA

Date 08-11-2004


<references/>