A 10-4 Viṣṇupurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 10/4
Title: Viṣṇupurāṇa
Dimensions: 36 x 5.5 cm x 147 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1001
Remarks: RN?

Reel No. A 10-4

Inventory No. 87887

Title Viṣṇupurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 36 x 5.5 cm

Binding Hole 1

Folios 147

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Scribe Mādhava

Place of Deposit NAK

Accession No. 1-1001

Manuscript Features

The following folios are missing: 56-305, 343, 374, 376, 378-379.

Excerpts

Beginning

❖ oṃ namaḥ kṛṣṇāya ||

jitan te puṇḍarīkākṣa namas te viśvabhāvana |

namaste stu hṛṣīkeśa mahāpuruṣapūrvvaja |

sadakṣaraṃ brahma ya iśvaraḥ(!) pumān guṇormmisṛṣṭisthitikālasaṃlayaḥ |

pradhānabuddhyādijagatprapañcasūḥ sa no stu viṣṇur mmatibhūtimukti〇daḥ |

praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca |

guruṃ praṇamya vakṣyāmi purāṇaṃ vedasammitam |

itihāsapurāṇajñaṃ vedavedāṅgapāragam |〇

dharmmaśāstrārthatatvajñaṃ vasiṣṭhatanayātmajam |

parāśaraṃ sukhāsīnam ṛṣīṃ munivarottamam |

maitreyaḥ paripapraccha praṇipatyābhivādya ca | (fol. 1v1–4)

End

jñānapravṛttiniyamaikyamayāya puṃso

bhogapradānapaṭave triguṇātmakāya |

avyākṛtāya bhavatādhanakāraṇāya

vande svarūpam abhayāya sadājarāya ||

vyomānilāgnijalabhūracanāmayāya

śabdādibhogaviṣayopavanakṣamāya |

puṃsaḥ samastakaraṇair upakārakāya

vyaktāya sūkṣmavimalāya sadā nato ’smi ||

iti vividham ayasya(!) yasya rūpaṃ

prakṛtiparātmamayaṃ sanātanasya |

pratiśatu(!) bhagavān aśeṣapuṃsāṃ

harir apajanmajarādikāṃ sa siddhim ||

iti śrīviṣṇupurāṇe ṣaṣṭhe ṅśe ’ṣṭamo dhyāyaḥ ṣaṣṭho ṅśaḥ samāpta iti ||    || (fol. 402r2–4)

Colophon

samāpto yaṃ viṣṇupurāṇapustakam iti || śrīmādhavena likhitaṃ || (fol. 402r5)

Microfilm Details

Reel No. A10/4

Exposures 155

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 02-09-2004