A 10-3 Viṣṇudharma

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 10/3
Title: Viṣṇudharma
Dimensions: 55.5 x 5 cm x 141 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1389
Remarks:

Reel No. A 10-3

Inventory No. 87434

Title Viṣṇudharma

Subject Purāṇa

Language Sanskrit

Reference Grünendal 1983:13

Manuscript Details

Script Newari

Material palm-leaf

State damaged by worms

Size 55.5 x 5 cm

Binding Hole 2

Folios 141

Lines per Folio 5

Foliation characters in left and numerals in right margins of verso

Scribe Puruṣottamavarman

Date of Copying NS 281 phālgunaśukla riktādyatithi budhavāra

Place of Copying Māndhānupura?

King Ānandadeva

Donor Harṣapāla

Place of Deposit NAK

Accession No. 4-1389

Used for edition yes; Grünendal MS N5

Manuscript Features

Many folios are damaged on both margins and they are in disorder.

As Grünendal (1983: 13) writes, “present order of last fol. “136”, then one fol. of unidentified Vdha-ms., then “138”, “140”, “139”, then original fol. 126, then fol. fully identical with fol. 64 (also by first hand), then another fol. of the same unidentified Vdha-ms.”

Excerpts

Beginning

///te vāsudevāya ||

nārāyanaṃ namaskṛtyaṃ(!) naraṃ caiva narottamaṃ |〇

daivīṃ(!) sarāsvatīñ caiva tato jayam udīrayet ||

dvaipāyanoṣṭhapuṭani[[ḥ]]sṛtam aprameyaṃ … abhiṣecanena ||

kṛtābhisekaṃ tanayaṃ rājñaḥ pārikṣitasya tu〇 |

draṣṭum abhyāyayuḥ prītyā śaunakādyā maharṣayaḥ ||

tān āgatān sa rājarṣi(!) pādyārghādibhir arcitān |

sukhau(!)paviṣṭān viśrāntān kṛtasaṃpraśnasatkathān ||

tatkathābhiḥ kṛtāhlādaḥ pranipatya kṛtāṃjaliḥ |

satānīko tha prapaccha nārāyaṇakathāṃ parām ||

rājovāca ||

yam āśritya ja〇gatnāthaṃ(!) mama pūrvvapitāmahaḥ |

vipakṣāpahṛtaṃ rājyam avāpuḥ puruṣottamaṃ || (fol. 1v1–3)

End

sarvā bādhās ta〇thā pāpam akhilaṃ manujeśvaraḥ |

viṣṇudharmo vyayo hanti saṃsmṛtāḥ paṭhitāḥ śrutāḥ ||

etan te sarvvam ākhyātaṃ harasyam(!) paramaṃ hare(!) ||

nāta(!) paratara(!) kiñ cit śravyaṃ śrutisukhāvahaṃ |

atroktavidhiyuktasya puruṣas[ya] +++taḥ ||

na durllabhaṃ naravyāghra paramaṃ brahma śāśvatam iti || ❁ ||

(exp. 5 from the back, ll.1–2)

Colophon

iti viṣṇudharmeṣu śāstramāhātmyaṃ parāmṛtan dharmottamam parisamāptaś(!) ceti || ❁ || dasyubhir analaiḥ kīṭaiḥ mūṣikair anilas(!) tathā ||

rakṣitavyaṃ prayatnena sadārādhanatatparaḥ || ○ ||

prathivyāpannagapakṣa+++++ nā(ya)te |

phālgune sitapakṣe ca riktādyātithayaḥ subhe ||

nakṣatra raivatau〇 jñeyā vāsare somanandane |

nepālamaṇḍalekāntā śrīmadānandabhūpate ||

śrīmāndhānupure〇 ramye viśālākulabhūṣaṇe |

nāgajaharṣapālasya pitā bhrātā svakātmajāḥ ||

viṣṇuḥ prasa[nnaḥ] +++ (pu)trapautrādibāndhavāḥ |

āyur ārogyam eśvaryalakṣmīsaubhāgyasampadāḥ ||

pārthiva dharmabuddhy astu subhikṣaṃ sarvvamedinīṃ |

viṣudharmam idaṃ punyam akṣilaṃ śāstra〇saṃgrahaṃ |

puruṣottamavarmena likhitaṃ yatnataḥ subhaṃ || ❁ ||

(exp. 5 from the back, ll.2–4)

Microfilm Details

Reel No. A10/3

Exposures 145

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 02-09-2004

Bibliography Gruenendahl 1983, 1984, 1989