A 0122-02=A 0859-02 Mahāratharājavyākhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 859/2
Title: Mahāratharājakathā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 0122/02=A 0859/02

Inventory No. 33370

Title Mahāratharājavyākhyāna

Remarks

Author

Subject Bauddhakathā

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 9.5 cm.

Binding Hole(s)

Folios 59

Lines per Page 7

Foliation figures in the left hand margin

Scribe Rājamānasiṃha

Date of Copying NS 953

Place of Copying Khampu (Banepa)

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5-7654

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namo ratnatrayāya || ||


hnāpāṃ gvahma śrīsākyamunibhagavānyāsta namaskāla yāṅāo gvahma upāṣaḍha(!) deoputranaṃ (2) śrībhagavānayāke vinati yātaṃ || ||

he bhagaoana he sākyamuni purāpurvvakālasa chalapolayā purvvajanmasa chalapola(3)syana parākrama keṅāgu khaṅāo gvahma ānanda bhikṣu

prabhṛti satvasaṃsāra hita yāṅāo bijyāka velasayā ṣa thani ji(4)na vinati yāyatenā || (fol. 1r1-3)


«End»


gvahma vyāghiniyāsta thaogu lā hi nakāo thaogu ātmā suddhāṃ na tyāga yāṅāo dāna yā(2)ka vyalasaṃ chalapolayā matenāhma mantri ji

khao thukā bho guru śākyanātha ||

gvahma mahāsatvakumārayā nā(3)maṃ || dayakāo taogu thugu caityayā nāma thaniyā āotolyaṃ oṃ namo buddhāya || dhakaṃ nāma prasirddha

juyāo (4) cona dhakaṃ gvahma upoṣaḍha devaputranaṃ || thugu prakāranaṃ bāraṃbāra saṃvāda yāṅāo conaṃ || || (fol. 58v1-4)


«Colophon»


iti śrīmahāratha(5)rājāsya || vyākhyāna parisapurna śubhaṃ || ||

śubham astu || ||

thva āṣala coyāgu magā thāsa tāṅā upa thā(6)sayāgu kati yāṅā bhāṣā hilakā coyā

oāṃ juyi maoāṃ juyi doṣa māpha biya māla

jāditaṃ rikhitaṃ ditvā (7) tāditaṃ rikhitaṃ mayā

jadi śuddhaṃ vā aśuddhaṃ vā mamadoṣa na diyate || ||

saṃmvat 953 miti bhādravadi 3 ro(1)ja 1 ādityavārakhu(hnu) siddha jula ||

likhitaṃ khaṃpudesayā basātolayā rājamānasiṃhaṃ | sva desa thātolayā va(2)jrācājye | jagaṃnāthayātā cosya biyā jula gvahmasyanaṃ

thva pustaka lobhani pāpati yātasā paṃcamahāpātaka(3) | śrī 3 dharmmadhātuvāgesvaracaitabiṃbayāgu punyaphala lāya kāmanānaṃ thvate

mahārathabyākhyānakathā nepā(4)labhāṣānaṃ cosya tayā || ||

śrīśrīśrīcaityabiṃbabhagavānayāke koti koti namaskāla || śubham astu śubhaṃm (5)


<<note on earthquake, while writing the book>>

miti naṣṭa bhādrasudi 12 roja 2 yā saṃdhyākālasa bhuṣā bola | thuṣuhnuyā rātri ghati 12 bikā hanaṃ phera bhuṣā bo(6)lā ghari 4

riṃhā tacotaṃ svapa bolā svapayāpatike che duṅāoānā | hnasagāmer dhālasa bhāti 2 dutā che mahloṃsyaṃ (1) cone jiugu che dese napāṃ

madayāonā, ṣapadese svabosa chabo duṅāoāṃ || cheṃ hlāṅā manu nesatyā svasa si(2)tā 250/300 || yāsa yalāsa themisa bhāti 2 jukaṃ

dugā onā, che madugu jhaigu muluke ganāṃ madu bhāti 2 (3) sakahmanāṃ duṅāoāṃ || ṣapadese nakānaṃ(!) duṅāoānā lachi latyā | manu

suṃ chesa deoāne machāla prithi na(4)māṃtaṃ pamāna yāṅā bolā lohoṣaṃbasa thāṅā tahmā ṣapadesayā bhupatindra malla juju bhuṣā boyā

ṣaṃba tva(5)dulā kutiṃ olā cachi hnichiyā bhuṣā bogu ṅayapepa 54 thvaṣu<<>>nunisyaṃ hnihnichi boyathiṃ 2|3|| (6) nepasvapalatyā

saṃmma boyāṃ conā thva sāphu coya dhuṅānaṃ boyāṃ conā gulita boyi masiyā thva sā(7)phu siddha jutale boyā conātuni subham astu

|| || śubham || || || || || (fols. 58v4-59v7)


Microfilm Details

Reel No. A 0122/02= A 0859/02

Date of Filming 00-00-00

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 17-06-2014

Bibliography