B 15-12 Dhūrtasamāgamanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/12
Title: Dhūrtasamāgamanāṭaka
Dimensions: 31.5 x 4 cm x 11 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1536
Remarks:


Reel No. B 15/12

Inventory No. 19311

Title Dhūrtasamāgama

Remarks

Author Kaviśekhara Jyotirīśvara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 31.5 x 4 cm

Binding Hole one in centre

Folios 11

Lines per Folio 5

Foliation figures in the right-hand margin on the verso with marginal title dhūrtta

Place of Deposit NAK

Accession No. 1/1536

Manuscript Features

Excerpts

Beginning

(fol. 1r1)❖ oṃ namo gaṇeśāya ||

harṣād ambhojajanmaprabhṛti diviṣadāṃ saṃsadi prītimatyā
śvaśrā maulau purārer duhṛtipariṇaye sākṣataṃ cumbyamāne |
te vaktraṃ maulivaktrar militam iti bhṛśaṃ vī .. ca .. .. .. .. ..
(2)dṛṣṭvā tad vṛttamāṇḍa smitisubhagamukhaḥ pātu vaḥ pañcavaktraḥ ||

api ca ||

vaktrāṃbho〇ruhi vismitā stabakitā vakṣoruhi sphāritāḥ
śreṇīsīmani gumphitāś caraṇayor vakṣoḥ punar vvistṛtāḥ
(3)pārvvatyāḥ pratigātracitragatayas tanvanti bhadrāni vo
viddhasyāntikapuṣpasāyaka〇śarair īṇa(!)sya dṛgbhaṅgayaḥ ||

nāndyante sūtradhāraḥ || alam ativistareṇa || yad adya,

nānāyodhaniruddhanirjjitasu(4) .. trāṇatrasadvāhinī,
nṛtyadbhīmakabandhamelakadaladbhūmibhramadbhūdharaḥ ||
astri(!) śrīharasiṃhadevanṛpatiṣ kārṇṇāṭacuḍāmaṇir,
dṛṣyatpārthivasārthamaulimukuṭanyāstāṃghripaṃkeruhaḥ || (fol. 1r1–4)

End

patati, hṛdayam etan me .. .. .. .. .. ..
.. .. .. .. .. (fol. 11v2)ladehe kīkasagranthisandhiḥ |
virama virama śilpām mūlanāśa tvam asmāc
chiva śiva śiva sadyo jīvi〇taṃ truṭyatīva ||

iti moham upagataḥ mūla cālayitvā kadhaṃ malide asajjātimissā t(ā) bh(o)du laṅgūlaṅ(ga) avakamiśra iti ni(3)ḥkrāntaḥ
vidūmiśrasya karacaraṇayor bbandham apanīya, bho āṇa veḍumisso kiṃ avaraṃ, (ū)ha .i 〇aṃ ṇivvāhaissaṃ, asa, saṃjñāṃ laddhā,

rā(ṣṭraṃ) samastaṃ kapaṭena muktaṃ,
dhūrttakriyābhir ddayiteyam āptā |
bha(v)ā(n v)inīto mi(l)i(taś ca śi(4)ṣyo
nātaḥ paraṃn naḥ priyam asti loke ||

tathāpīdam astu ||

kāle santatavārṣino jalamucaḥ sasyais samṛddhā [[na]]rā,
bhūpālā nijadharmmapālanaparā viprāstayī(!)nirbharāḥ ||
svādukṣīranataurasaḥ pratidinaṃ gāvo vinaṣṭādadaḥ
santaḥ śāntiparā ⁅bha⁆(5)vanti kṛtinaḥ saujanyabhājo janā ||    || (fol. 11v1–5)

Colophon

iti niḥkrāntā sarve, kaviśeṣarācāryya-śrījyotirīśvaravi⁅racitaṃ dhū⁆r⁅ttasa⁆māgamaṃ nāma nāṭakaṃ samāptaṃ || ❁ || (fol. 11v5)

Microfilm Details

Reel No. B 15/12

Date of Filming 30-08-70

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/MD

Date 26-06-2013