A 47-9 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/9
Title: Pañcarakṣā
Dimensions: 42.5 x 5 cm x 81 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/21
Remarks:

Reel No. A 47-9

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 42.5 x 5.0 cm

Binding Hole 2

Folios 64

Lines per Folio 6

Foliation figures in the right margin of the verso

Date of Copying NS 655

Place of Copying Kathmandu, Dakṣinamaṇisaṃghavihāra

King Prāṇamalla

Donor Jitadeva

Owner / Deliverer Jitacandra

Place of Deposite NAK

Accession No. 4-21

Manuscript Features

The first folio is slightly damaged. The last folio is numbered as 65 instead of 64.

The scribe made marginal corrections and additions.

Excerpts

Beginning

+++++++++++++++++evaṃ mayā śrutam ekasmin samaye bhagavān vajrameruśikharakūṭāgāre viharati sma || mahā(vajra)senādhibhūmipratisthāne | (fol. 1v1)


«Sub-Colophons:»

mahāvidyārājñī āryamahāpratisarāyāḥ prathamaḥ kalpaḥ parisamāptaḥ || || athāto vidyādharasya rakṣavidhānaṃ vyākhyāsyāmi | sarvvasatvānukampayā | yena rakṣāvidhānena sarvvasiddhir bhaviṣyati | (fol. 14v3-4)

āryamahāpratisarāyāḥ mahāvidyārajñī(!) rakṣābhidhānakalpo vidyādharasya samāptāḥ(!) || || namo bhagavatyai āryamahāsāhasrapramardanyai || (fol. 18r4)

āryamahāsāhasrapramarddanīnāma mahāyānasūtraṃ samāptaṃ || || namo mahāmāyūryai || (fol. 36r4-5)

āryamahāmāyū[[rī]] vidyārājñī avinaṣṭā yakṣamukhāt pratilabdhā samāptā || bhagavatīti || namo śītavatyai || (fol. 59v5)

āryamahāśitavatīnāma mahāvidyārājñī samāptā || || namo mantrāṇusariṇyai || namo vidyārājāya || namaḥ samantabuddhānāṃ || (fol. 61v1-2)


End

yasmi jagate mahāvīre samṛddhāḥ sarvvasampadāḥ | siddhārthaḥ siddhasaṃbhāraḥ sa vaḥ svasti kariṣyati | yasmi jagate vasumatī savaneyaṃ prakampitāḥ | sarvvasatvāḥ pramuditā sa vaḥ svasti kariṣyati || ṣadvikāraṃ pracalitā yasya bodhau vasuṃdharā | mārāś ca durmanā āśīḥ sa vaḥ svasti kariṣyati || yasa āśīḥ mune yasya dharmmacakre pravarttate | āryasatyā nivadataḥ sa vaḥ svasti kariṣyati || yena tīrthakarāḥ sarvvajitā dharmmena tāyinā | pālitaṃ putravan nityaṃ sa vaḥ svasti kariṣyati || svasti vaḥ kurutām buddhaḥ svasti devāḥ saśakrakāḥ | svasti sarvāṇi bhūtāni sarvvakālaṃ diśantu vaḥ || buddhapuṇyānubhāvena devatānāṃ balena ca | yo yo 'rtho samabhipetaḥ(!) sarvvo 'rtho 'dya samṛddhyatām | svasti vo dvipade bhontu svasti vo stu catuṣpade | svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca | svasti rātrau svasti divā svasti madhyaṃdine sthite | sarvvatra svasti vo bhontu mā vaiṣāṃ pāpam āgamat (fol. 64r1-64r5)


Colophon

mahārakṣāmahāmantrānusāriṇī mahāvidyā samāptā || || āryamahāpratisarā | āryamahāsāhasrapramardanī | āryamahāmāyūrī | āryamahāsītavatī | āryamahāmantrānusāraṇī | etāni pañca mahārakṣāsūtrāṇi samāptāni || ❖ || ye dharmmā hetuprabhavo hetuṃ teṣāṃ +++++dat teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || || deyadharmmo 'yaṃ pravaramahāyānayāyinaḥ paramopāśakaḥ śākyabhikṣu śrī+tadevasya || yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvvaṃgamā kṛtvā sakalasatvarāśir ++++++ ++ phalaṃ prāptum astu || || rājādhirājaparameśvaraparamabhaṭṭārakaśrīśrījayaprāṇamalladevasya vijayarāje(!) || dānapati śrībhaktyāpuryām mahānagaryām vākṣimasthāne kvāthanaduṃtolake paśupati mahāvihārāvasthitaśākyabhikṣu śrījitadevaju bhāryā kīrttilakṣmīḥ | prathamātmaja śākyabhikṣu śrījīvatejarāma dvitīyātmaja śākyabhikṣu śrīvittaju etāni āyurārogyavṛddhim astu || || śreyo stu || samvat 65⁅5⁆ caitramāse kṛṣṇapakṣe ekādaśyāṃ tithau dhaniṣṭhānakṣatre śubhayoge somavāsare likhiteyaṃ śrīpaṃcamahārakṣām iti || lekhaka śrīkāṣṭhamaṇḍapamahānagare dakṣinamaṇisaṃghamahāvihārāvasthitavajrācāryaśrījitacandreṇa || || yathā dṛṣṭa tathā likhitaṃ lekhaka nāsti dūṣaṇaṃ || yadi śuddham asuddhaṃ vā sodhanīyo mahadbudhaiḥ || || śubham astu sarvvajatāṃ(!) || || (fol. 64r6-64v5)

Microfilm Details

Reel No. A 47/9

Date of Filming 18-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 14-10-2005